नवनाग नाम स्तोत्र - Navnag naam stotra mantra recite for Naag Panchami



श्री गणेशाय नमः | 

अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् |
शङ्खपालं धृतराष्ट्रं तक्षकं कालियं तथा || १ ||

एतानि नवनामानि नागानां च महात्मनाम् |
सायङ्काले पठेन्नित्यं प्रातः काले विशेषतः || २ ||

तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् || ३ ||

|| इति श्री नवनाग नाम स्तोत्रम् सम्पूर्णम् 

Comments

Popular posts from this blog

संकट नाशन गणेश स्तोत्र - Shri Ganesha Sankat Nashan Stotra

Shri Shiv Chalisa - श्री शिव चालीसा

Shri Mahalakshmi Ashtakam - श्री महालक्ष्म्यष्टकम् - महालक्ष्मी अष्टकम

सरस्वती चालीसा - Goddess Saraswati Chalisa

बटुक भैरव चालीसा – Lord Batuk Bhairav Chalisa

Lord Shani Dev Chalisa - श्री शनि देव चालीसा